728x90 AdSpace

Latest News

Friday, December 26, 2014

Aditya Hrudaya Stotram

 Aditya Hrudaya Stotram

Author: agastya ṛśi

 dhyānam
namassavitre jagadeka cakṣuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñci nārāyaṇa śaṅkarātmane
tato yuddha pariśrāntaṃ samare cintayā sthitam |
rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam || 1 ||
daivataiśca samāgamya draṣṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛṣiḥ || 2 ||
rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiṣyasi || 3 ||
āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam || 4 ||
sarvamaṅgaḷa māṅgaḷyaṃ sarva pāpa praṇāśanam |
cintāśoka praśamanam āyurvardhana muttamam || 5 ||
raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||
sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ |
eṣa devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||
eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||
pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ || 9 ||
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ || 10 ||
haridaśvaḥ sahasrārciḥ saptasapti-rmarīcimān |
timironmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍako‌உṃśumān || 11 ||
hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |
agnigarbho‌உditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||
vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ |
ghanāvṛṣṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ || 13 ||
ātapī maṇḍalī mṛtyuḥ piṅgaḷaḥ sarvatāpanaḥ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ || 14 ||
nakṣatra graha tārāṇām adhipo viśvabhāvanaḥ |
tejasāmapi tejasvī dvādaśātman-namo‌உstu te || 15 ||
namaḥ pūrvāya giraye paścimāyādraye namaḥ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ || 16 ||
jayāya jayabhadrāya haryaśvāya namo namaḥ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ || 17 ||
nama ugrāya vīrāya sāraṅgāya namo namaḥ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ || 18 ||
brahmeśānācyuteśāya sūryāyāditya-varcase |
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ || 19 ||
tamoghnāya himaghnāya śatrughnāyā mitātmane |
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ || 20 ||
tapta cāmīkarābhāya vahnaye viśvakarmaṇe |
namastamo‌உbhi nighnāya rucaye lokasākṣiṇe || 21 ||
nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ |
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ || 22 ||
eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ |
eṣa evāgnihotraṃ ca phalaṃ caivāgni hotriṇām || 23 ||
vedāśca kratavaścaiva kratūnāṃ phalameva ca |
yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ || 24 ||

phalaśrutiḥ
ena māpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca |
kīrtayan puruṣaḥ kaścin-nāvaśīdati rāghava || 25 ||
pūjayasvaina mekāgro devadevaṃ jagatpatim |
etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi || 26 ||
asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi |
evamuktvā tadāgastyo jagāma ca yathāgatam || 27 ||
etacchrutvā mahātejāḥ naṣṭaśoko‌உbhavat-tadā |
dhārayāmāsa suprīto rāghavaḥ prayatātmavān || 28 ||
ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||
rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat |
sarvayatnena mahatā vadhe tasya dhṛto‌உbhavat || 30 ||
adha raviravadan-nirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ |
niśicarapati saṅkṣayaṃ viditvā suragaṇa madhyagato vacastvareti || 31 ||
ityārṣe śrīmadrāmāyaṇe vālmikīye ādikāvye yuddakāṇḍe pañcādhika śatatama sargaḥ ||
 Aditya Hrudaya Stotram
  • Blogger Comments
  • Facebook Comments

0 comments:

Post a Comment

Top