Tuesday 8, Apr 2025

728x90 AdSpace

Latest News

    Thursday, January 1, 2015
    Anonymous

    Chandra Shekara Ashtakam in English

    Chandra Shekara Ashtakam



    candraśekhara candraśekhara candraśekhara pāhimām |
    candraśekhara candraśekhara candraśekhara rakṣamām ||

    ratnasānu śarāsanaṃ rajatādri śṛṅga niketanaṃ
    śiñjinīkṛta pannageśvara macyutānala sāyakam |
    kṣipradagda puratrayaṃ tridaśālayai rabhivanditaṃ
    candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ || 1 ||

    mattavāraṇa mukhyacarma kṛtottarīya manoharaṃ
    paṅkajāsana padmalocana pūjitāṅghri saroruham |
    deva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
    candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ || 2 ||

    kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛṣavāhanaṃ
    nāradādi munīśvara stutavaibhavaṃ bhuvaneśvaram |
    andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
    candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ || 3 ||

    pañcapādapa puṣpagandha padāmbuja dvayaśobhitaṃ
    phālalocana jātapāvaka dagdha manmadha vigraham |
    bhasmadigda kaḷebaraṃ bhavanāśanaṃ bhava mavyayaṃ
    candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ || 4 ||

    yakṣa rājasakhaṃ bhagākṣa haraṃ bhujaṅga vibhūṣaṇam
    śailarāja sutā pariṣkṛta cāruvāma kaḷebaram |
    kṣeḷa nīlagaḷaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
    candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ || 5 ||

    bheṣajaṃ bhavarogiṇā makhilāpadā mapahāriṇaṃ
    dakṣayaṅña vināśanaṃ triguṇātmakaṃ trivilocanam |
    bhukti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
    candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ || 6 ||

    viśvasṛṣṭi vidhāyakaṃ punarevapālana tatparaṃ
    saṃharaṃ tamapi prapañca maśeṣaloka nivāsinam |
    krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
    candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ || 7 ||

    bhaktavatsala marcitaṃ nidhimakṣayaṃ haridambaraṃ
    sarvabhūta patiṃ parātpara maprameya manuttamam |
    somavārina bhohutāśana soma pādyakhilākṛtiṃ
    candraśekhara eva tasya dadāti mukti mayatnataḥ || 8 ||
    Chandra Shekara Ashtakam in English
    • Blogger Comments
    • Facebook Comments

    1 comments:

    1. Guruji meku padabhivandanamulu,

      I found a pdf link for lakshmi-narayana-hrudayam-stotram. pls make it available on this blog
      http://www.bharatiweb.com/new/lakshmi-narayana-hrudayam-stotram/

      ReplyDelete

    Top